Class Central is learner-supported. When you buy through links on our site, we may earn an affiliate commission.

Swayam

न्यायसिद्धान्तमुक्तावल्याः शब्दखण्डः (NyayasiddhantaMuktavalyah Shabdakhandah)

Uttarakhand Sanskrit University and UGC via Swayam

This course may be unavailable.

Overview

Prepare for a new career with $100 off Coursera Plus
Gear up for jobs in high-demand fields: data analytics, digital marketing, and more.

अस्य पाठ्यक्रमस्य अध्ययनेन प्रमाणत्वेन अभिमत: शब्द: कीदृश:? पदलक्षणं किम्? पदं कतिविधं भवति? पदार्थ स्वरूपं किम्? का नाम वृत्ति:? शक्ति:का? का नाम लक्षणा? वाक्यस्वरूपं किम्? आकाड्क्षा नाम का? आसत्तिर्नाम का? योग्यता नाम का? तात्पर्यं नाम किम्? समासे शक्तिर्भवति न वा?प्रकृत्यर्थ: प्रत्ययार्थो वा क:? पदार्थानाम् अन्वयप्रकार: क:? शाब्दबोधे कारणं किं किं भवति? शक्तिग्रह: केन केन माध्यमेन भवति? इत्यादिविषयाणां विवेचनकौशलपुरस्सरं सम्यग् ज्ञानं भविष्यति ।
अयं पाठ्यक्रम: व्याकरणशास्त्रस्य अध्ययनं कुर्वतां न्यायशास्त्रस्य अध्ययनं कुर्वतां च कृते महान् उपकारको वर्तत एव, मीमांसावेदान्तसांख्ययोगादिविषयान् भाषाविज्ञानं च आदाय अध्ययनरतानां कृतेsपि महान् उपकारको विद्यते । यतो हि चार्वाक्-बौद्ध-वैशैषिकदर्शनानि विहाय सर्वेष्वपि दर्शनशास्त्रादिषु शब्दप्रामाण्यं स्वीकृत्य शब्दविषयक: प्रभूतो विचार:कृतो वर्तते । अत्यन्तोपयोगित्वादेव न्यायशास्त्रस्य अयं पाठ्यक्रमःसर्वत्र संस्कृत- शिक्षणसंस्थानेषु प्रायः येन केनापि रूपेण स्वीकृतो वर्तते। अस्य अध्ययनेन पूर्वोक्तविषयानां ज्ञानं भविष्यत्येव । तर्कक्षमताया: विचारदक्षताया: चिन्तनसूक्ष्मतायाश्चापि अपूर्व: कश्चन विकासो भविष्यतीति दृढतमो विश्वासो वर्तते ।

Syllabus

COURSE LAYOUT

Week 11- शाब्दबोधपरिचयः 2-पदज्ञानं तु करणम् इति कारिकाव्याख्या 3-वृत्तिः

Week 24-नानामतदृष्ट्या शक्तिविचारः 5-न्यायशास्त्रदृष्ट्या शक्तिविचारः 6-आधुनिकसंकेते शक्तिविचारः

Week 37-शक्तिग्रहोपायनिरूपणम् 1 8-शक्तिग्रहोपायनिरूपणम् 2 9-शक्तिग्रहोपायनिरूपणम् 3

Week 410-शक्तिग्रहोपायनिरूपणम् 4 11-शक्तिग्रहोपायनिरूपणम् 5 12-शक्तिग्रहोपायनिरूपणम् 6

Week 513- जातिशक्तिवादविचारः , भागः 1 14- जातिशक्तिवादविचारः, भागः 2 15-जातिशक्तिवादविचारः, भागः 3

Week 616-पदविभागः,भागः1 17- पदविभागः,भागः2 18-लक्षणाविचारः,भागः1

Week 719-लक्षणाविचारः,भागः 2 20-लक्षणाविचारः,भागः 3 21-लक्षणाविचारः,भागः 4

Week 822-समासे वृत्तिविचारः, भागः 1 23-समासे वृत्तिविचारः,भागः 3 24-समासे वृत्तिविचारः,भागः 4

Week 925-समासे वृत्तिविचारः,भागः 5 26-समासे वृत्तिविचारः,भागः 6 27-आसत्तिनिरूपणम्, भागः 1

Week 1028-आसत्तिनिरूपणम्,भागः 2 29-आसत्तिनिरूपणम्,भागः 3 30-आसत्तिनिरूपणम्,भागः 4

Week 1131-आसत्तिनिरूपणम्, भागः 5 32-योग्यतानिरूपणम् , भागः 1 33-योग्यतानिरूपणम्, भागः 2

Week 1234-आकाङ्क्षानिरूपणम् ,भागः 1 35-आकाङ्क्षानिरूपणम्,भागः 2 36-तात्पर्यनिरूपणम् ,भागः 1

Week 1337- तात्पर्यनिरूपणम् भागः 2 38-तात्पर्यनिरूपणम्,भागः 3

Week 1439-तात्पर्यनिरूपणम्,भागः

Week 154 40-पुनरावलोकनम् उपसंहारश्च

Taught by

डॉ शैलेश कुमार तिवारी

Tags

Reviews

Start your review of न्यायसिद्धान्तमुक्तावल्याः शब्दखण्डः (NyayasiddhantaMuktavalyah Shabdakhandah)

Never Stop Learning.

Get personalized course recommendations, track subjects and courses with reminders, and more.

Someone learning on their laptop while sitting on the floor.